B 190-29 Pavitrārohaṇavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 190/29
Title: Pavitrārohaṇavidhi
Dimensions: 19 x 6 cm x 40 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/819
Remarks:


Reel No. B 190-29 Inventory No. 52922

Title Pavitrārohaṇavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 19.0 x 6.0 cm

Folios 24

Lines per Folio 5

Place of Deposit NAK

Accession No. 1/1696-819

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrīgurave ||

atha pavitrārohṇavidhir llikhyate || ||

divasānukrameṇa kā(2) cāya || phuta soyāva caya(!) || ||

hṅathukuhnu mālakvasa kṣurakarmma yāya,

devaske bāṁ thele(3) basujāta dako buye || ||

santikuhnu snānādi nitya mālakva thavani dhunake || || (4)

kovane, thāvane mālakva vasape ||

tālalācake, vasapeyātā mele cosyaṃ tayā || || (exp. 1t1-4)

End

punarvvali ||

oṁ hrīṁ jayāya hanahana satruñjahi(2)jahi māhāśaṃkha pradakāla

mṛtyu prava cayacaya satru grahanī pīḍā doṣa vinā sa(3)yasaya

ḍākaḍākinyai bhayanāsakaṃ siddhisādhana mahākāmapradaṃ

aṣṭamahābha(4)yādi rantarantara nikṛtamohānstaṃ bhanajaṃ janatrāsana

saṃharaṇa sarvvābhilā(exp. 25t1)ṣapa imaṃ tu bhoga paratra mokṣadaṃ ||

aiṁ hrīṁ śrīṁ māṃ saṃ tuṁ svāhā || ||

jāpa, stotra || || (2)

oṁ anaṃvāmanaṃ(!) viṣṇuṃ, vaikuṇṭhaṃ puruṣottamaṃ | (exp. 24b1-25t2)

Colophon

(fol. )

Microfilm Details

Reel No. B 190/29

Date of Filming 28-01-1972

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 08-08-2005

Bibliography